B 125-10 Tantrasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 125/10
Title: Tantrasāra
Dimensions: 29 x 12 cm x 168 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/167
Remarks:


Reel No. B 125-10 Inventory No. 75400

Title Tantrasāra

Author Kṛṣṇānandavidyāvāgīśabhaṭṭācārya

Language Sanskrit

Reference SSP p. 53a, no. 1907

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. 94v–96r, 103v–106r,

Size 29.0 x 12.0 cm

Folios 168

Lines per Folio 9

Foliation figures in lower right-hand margin up to foliation 100 and in the upper left-hand margin of the verso on the rest folios.

Date of Copying SAM (NS) 877

Place of Deposit NAK

Accession No. 1/167

Manuscript Features

Excerpts

Beginning

-dale mantrākṣarāṇi likhet || 

tathā ca ||

tataḥ kularasenaiva pīṭhaṃ nirmmāya yatnataḥ

āḥ surekhe vajrarekhe vajrarekhe huṃ phaṭ svāhā

samanvi(2)taḥ || (!)

mantreṇānena saṃlikhya (!) vasupatraṃ manoharaṃ ||

varṇṇalikhanaprakāram (!) āha || phetkārīye ||

sayoniṃ candanenāṣṭapatravṛttaṃ likhet tataḥ (fol. 1r1–2)

End

śrīkṛṣṇānandavāgīśabhaṭṭācāryyasya saṃgrahaṃ ||

dṛṣṭvān adhīta śāstrāṇi dhīrādhyāpaya sāṃpra(8)taṃ || ||

kāvyaśāstrapurāṇāni sāmānyagaṇikā iva |

iayaṃ hi śāmbhavī vidyā gopyā kulaba(9)dhūr iva || (fol. 179r7–9)

Colophon

śrīmahāmahopādhyāya śrīkṛṣṇānandavi(dyā)vāgīśabhaṭṭācāryaviracite tantrasā(10)re caturthaḥ paṭalaḥ samāptaḥ || || ❖ samvat 877 phālgunaśuddhi (!) 2 thva kuhnu saṃpūrṇṇa yāṅā ju(11)ro || śubha (!)  || (fol. 179r9–11)

Microfilm Details

Reel No. B 125/10

Date of Filming 11-10-1971

Exposures 172

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-04-2007

Bibliography